Declension table of ?sadaḥstha

Deva

MasculineSingularDualPlural
Nominativesadaḥsthaḥ sadaḥsthau sadaḥsthāḥ
Vocativesadaḥstha sadaḥsthau sadaḥsthāḥ
Accusativesadaḥstham sadaḥsthau sadaḥsthān
Instrumentalsadaḥsthena sadaḥsthābhyām sadaḥsthaiḥ sadaḥsthebhiḥ
Dativesadaḥsthāya sadaḥsthābhyām sadaḥsthebhyaḥ
Ablativesadaḥsthāt sadaḥsthābhyām sadaḥsthebhyaḥ
Genitivesadaḥsthasya sadaḥsthayoḥ sadaḥsthānām
Locativesadaḥsthe sadaḥsthayoḥ sadaḥstheṣu

Compound sadaḥstha -

Adverb -sadaḥstham -sadaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria