Declension table of ?sadṛśī

Deva

FeminineSingularDualPlural
Nominativesadṛśī sadṛśyau sadṛśyaḥ
Vocativesadṛśi sadṛśyau sadṛśyaḥ
Accusativesadṛśīm sadṛśyau sadṛśīḥ
Instrumentalsadṛśyā sadṛśībhyām sadṛśībhiḥ
Dativesadṛśyai sadṛśībhyām sadṛśībhyaḥ
Ablativesadṛśyāḥ sadṛśībhyām sadṛśībhyaḥ
Genitivesadṛśyāḥ sadṛśyoḥ sadṛśīnām
Locativesadṛśyām sadṛśyoḥ sadṛśīṣu

Compound sadṛśi - sadṛśī -

Adverb -sadṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria