Declension table of ?sadṛśaśvetā

Deva

FeminineSingularDualPlural
Nominativesadṛśaśvetā sadṛśaśvete sadṛśaśvetāḥ
Vocativesadṛśaśvete sadṛśaśvete sadṛśaśvetāḥ
Accusativesadṛśaśvetām sadṛśaśvete sadṛśaśvetāḥ
Instrumentalsadṛśaśvetayā sadṛśaśvetābhyām sadṛśaśvetābhiḥ
Dativesadṛśaśvetāyai sadṛśaśvetābhyām sadṛśaśvetābhyaḥ
Ablativesadṛśaśvetāyāḥ sadṛśaśvetābhyām sadṛśaśvetābhyaḥ
Genitivesadṛśaśvetāyāḥ sadṛśaśvetayoḥ sadṛśaśvetānām
Locativesadṛśaśvetāyām sadṛśaśvetayoḥ sadṛśaśvetāsu

Adverb -sadṛśaśvetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria