Declension table of ?sadṛśavṛttitā

Deva

FeminineSingularDualPlural
Nominativesadṛśavṛttitā sadṛśavṛttite sadṛśavṛttitāḥ
Vocativesadṛśavṛttite sadṛśavṛttite sadṛśavṛttitāḥ
Accusativesadṛśavṛttitām sadṛśavṛttite sadṛśavṛttitāḥ
Instrumentalsadṛśavṛttitayā sadṛśavṛttitābhyām sadṛśavṛttitābhiḥ
Dativesadṛśavṛttitāyai sadṛśavṛttitābhyām sadṛśavṛttitābhyaḥ
Ablativesadṛśavṛttitāyāḥ sadṛśavṛttitābhyām sadṛśavṛttitābhyaḥ
Genitivesadṛśavṛttitāyāḥ sadṛśavṛttitayoḥ sadṛśavṛttitānām
Locativesadṛśavṛttitāyām sadṛśavṛttitayoḥ sadṛśavṛttitāsu

Adverb -sadṛśavṛttitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria