Declension table of ?sadṛśavṛtti

Deva

MasculineSingularDualPlural
Nominativesadṛśavṛttiḥ sadṛśavṛttī sadṛśavṛttayaḥ
Vocativesadṛśavṛtte sadṛśavṛttī sadṛśavṛttayaḥ
Accusativesadṛśavṛttim sadṛśavṛttī sadṛśavṛttīn
Instrumentalsadṛśavṛttinā sadṛśavṛttibhyām sadṛśavṛttibhiḥ
Dativesadṛśavṛttaye sadṛśavṛttibhyām sadṛśavṛttibhyaḥ
Ablativesadṛśavṛtteḥ sadṛśavṛttibhyām sadṛśavṛttibhyaḥ
Genitivesadṛśavṛtteḥ sadṛśavṛttyoḥ sadṛśavṛttīnām
Locativesadṛśavṛttau sadṛśavṛttyoḥ sadṛśavṛttiṣu

Compound sadṛśavṛtti -

Adverb -sadṛśavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria