Declension table of ?sadṛśatva

Deva

NeuterSingularDualPlural
Nominativesadṛśatvam sadṛśatve sadṛśatvāni
Vocativesadṛśatva sadṛśatve sadṛśatvāni
Accusativesadṛśatvam sadṛśatve sadṛśatvāni
Instrumentalsadṛśatvena sadṛśatvābhyām sadṛśatvaiḥ
Dativesadṛśatvāya sadṛśatvābhyām sadṛśatvebhyaḥ
Ablativesadṛśatvāt sadṛśatvābhyām sadṛśatvebhyaḥ
Genitivesadṛśatvasya sadṛśatvayoḥ sadṛśatvānām
Locativesadṛśatve sadṛśatvayoḥ sadṛśatveṣu

Compound sadṛśatva -

Adverb -sadṛśatvam -sadṛśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria