Declension table of ?sadṛśatamā

Deva

FeminineSingularDualPlural
Nominativesadṛśatamā sadṛśatame sadṛśatamāḥ
Vocativesadṛśatame sadṛśatame sadṛśatamāḥ
Accusativesadṛśatamām sadṛśatame sadṛśatamāḥ
Instrumentalsadṛśatamayā sadṛśatamābhyām sadṛśatamābhiḥ
Dativesadṛśatamāyai sadṛśatamābhyām sadṛśatamābhyaḥ
Ablativesadṛśatamāyāḥ sadṛśatamābhyām sadṛśatamābhyaḥ
Genitivesadṛśatamāyāḥ sadṛśatamayoḥ sadṛśatamānām
Locativesadṛśatamāyām sadṛśatamayoḥ sadṛśatamāsu

Adverb -sadṛśatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria