Declension table of ?sadṛśatama

Deva

MasculineSingularDualPlural
Nominativesadṛśatamaḥ sadṛśatamau sadṛśatamāḥ
Vocativesadṛśatama sadṛśatamau sadṛśatamāḥ
Accusativesadṛśatamam sadṛśatamau sadṛśatamān
Instrumentalsadṛśatamena sadṛśatamābhyām sadṛśatamaiḥ sadṛśatamebhiḥ
Dativesadṛśatamāya sadṛśatamābhyām sadṛśatamebhyaḥ
Ablativesadṛśatamāt sadṛśatamābhyām sadṛśatamebhyaḥ
Genitivesadṛśatamasya sadṛśatamayoḥ sadṛśatamānām
Locativesadṛśatame sadṛśatamayoḥ sadṛśatameṣu

Compound sadṛśatama -

Adverb -sadṛśatamam -sadṛśatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria