Declension table of ?sadṛśaspandana

Deva

NeuterSingularDualPlural
Nominativesadṛśaspandanam sadṛśaspandane sadṛśaspandanāni
Vocativesadṛśaspandana sadṛśaspandane sadṛśaspandanāni
Accusativesadṛśaspandanam sadṛśaspandane sadṛśaspandanāni
Instrumentalsadṛśaspandanena sadṛśaspandanābhyām sadṛśaspandanaiḥ
Dativesadṛśaspandanāya sadṛśaspandanābhyām sadṛśaspandanebhyaḥ
Ablativesadṛśaspandanāt sadṛśaspandanābhyām sadṛśaspandanebhyaḥ
Genitivesadṛśaspandanasya sadṛśaspandanayoḥ sadṛśaspandanānām
Locativesadṛśaspandane sadṛśaspandanayoḥ sadṛśaspandaneṣu

Compound sadṛśaspandana -

Adverb -sadṛśaspandanam -sadṛśaspandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria