Declension table of ?sadṛśakṣamā

Deva

FeminineSingularDualPlural
Nominativesadṛśakṣamā sadṛśakṣame sadṛśakṣamāḥ
Vocativesadṛśakṣame sadṛśakṣame sadṛśakṣamāḥ
Accusativesadṛśakṣamām sadṛśakṣame sadṛśakṣamāḥ
Instrumentalsadṛśakṣamayā sadṛśakṣamābhyām sadṛśakṣamābhiḥ
Dativesadṛśakṣamāyai sadṛśakṣamābhyām sadṛśakṣamābhyaḥ
Ablativesadṛśakṣamāyāḥ sadṛśakṣamābhyām sadṛśakṣamābhyaḥ
Genitivesadṛśakṣamāyāḥ sadṛśakṣamayoḥ sadṛśakṣamāṇām
Locativesadṛśakṣamāyām sadṛśakṣamayoḥ sadṛśakṣamāsu

Adverb -sadṛśakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria