Declension table of sadṛśa

Deva

MasculineSingularDualPlural
Nominativesadṛśaḥ sadṛśau sadṛśāḥ
Vocativesadṛśa sadṛśau sadṛśāḥ
Accusativesadṛśam sadṛśau sadṛśān
Instrumentalsadṛśena sadṛśābhyām sadṛśaiḥ sadṛśebhiḥ
Dativesadṛśāya sadṛśābhyām sadṛśebhyaḥ
Ablativesadṛśāt sadṛśābhyām sadṛśebhyaḥ
Genitivesadṛśasya sadṛśayoḥ sadṛśānām
Locativesadṛśe sadṛśayoḥ sadṛśeṣu

Compound sadṛśa -

Adverb -sadṛśam -sadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria