Declension table of ?sadṛka

Deva

MasculineSingularDualPlural
Nominativesadṛkaḥ sadṛkau sadṛkāḥ
Vocativesadṛka sadṛkau sadṛkāḥ
Accusativesadṛkam sadṛkau sadṛkān
Instrumentalsadṛkeṇa sadṛkābhyām sadṛkaiḥ sadṛkebhiḥ
Dativesadṛkāya sadṛkābhyām sadṛkebhyaḥ
Ablativesadṛkāt sadṛkābhyām sadṛkebhyaḥ
Genitivesadṛkasya sadṛkayoḥ sadṛkāṇām
Locativesadṛke sadṛkayoḥ sadṛkeṣu

Compound sadṛka -

Adverb -sadṛkam -sadṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria