Declension table of ?sadṛkṣa

Deva

MasculineSingularDualPlural
Nominativesadṛkṣaḥ sadṛkṣau sadṛkṣāḥ
Vocativesadṛkṣa sadṛkṣau sadṛkṣāḥ
Accusativesadṛkṣam sadṛkṣau sadṛkṣān
Instrumentalsadṛkṣeṇa sadṛkṣābhyām sadṛkṣaiḥ sadṛkṣebhiḥ
Dativesadṛkṣāya sadṛkṣābhyām sadṛkṣebhyaḥ
Ablativesadṛkṣāt sadṛkṣābhyām sadṛkṣebhyaḥ
Genitivesadṛkṣasya sadṛkṣayoḥ sadṛkṣāṇām
Locativesadṛkṣe sadṛkṣayoḥ sadṛkṣeṣu

Compound sadṛkṣa -

Adverb -sadṛkṣam -sadṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria