Declension table of ?sacivid

Deva

NeuterSingularDualPlural
Nominativesacivit sacividī sacivindi
Vocativesacivit sacividī sacivindi
Accusativesacivit sacividī sacivindi
Instrumentalsacividā sacividbhyām sacividbhiḥ
Dativesacivide sacividbhyām sacividbhyaḥ
Ablativesacividaḥ sacividbhyām sacividbhyaḥ
Genitivesacividaḥ sacividoḥ sacividām
Locativesacividi sacividoḥ sacivitsu

Compound sacivit -

Adverb -sacivit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria