Declension table of sacivatā

Deva

FeminineSingularDualPlural
Nominativesacivatā sacivate sacivatāḥ
Vocativesacivate sacivate sacivatāḥ
Accusativesacivatām sacivate sacivatāḥ
Instrumentalsacivatayā sacivatābhyām sacivatābhiḥ
Dativesacivatāyai sacivatābhyām sacivatābhyaḥ
Ablativesacivatāyāḥ sacivatābhyām sacivatābhyaḥ
Genitivesacivatāyāḥ sacivatayoḥ sacivatānām
Locativesacivatāyām sacivatayoḥ sacivatāsu

Adverb -sacivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria