Declension table of saciva

Deva

MasculineSingularDualPlural
Nominativesacivaḥ sacivau sacivāḥ
Vocativesaciva sacivau sacivāḥ
Accusativesacivam sacivau sacivān
Instrumentalsacivena sacivābhyām sacivaiḥ sacivebhiḥ
Dativesacivāya sacivābhyām sacivebhyaḥ
Ablativesacivāt sacivābhyām sacivebhyaḥ
Genitivesacivasya sacivayoḥ sacivānām
Locativesacive sacivayoḥ saciveṣu

Compound saciva -

Adverb -sacivam -sacivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria