Declension table of ?sacittā

Deva

FeminineSingularDualPlural
Nominativesacittā sacitte sacittāḥ
Vocativesacitte sacitte sacittāḥ
Accusativesacittām sacitte sacittāḥ
Instrumentalsacittayā sacittābhyām sacittābhiḥ
Dativesacittāyai sacittābhyām sacittābhyaḥ
Ablativesacittāyāḥ sacittābhyām sacittābhyaḥ
Genitivesacittāyāḥ sacittayoḥ sacittānām
Locativesacittāyām sacittayoḥ sacittāsu

Adverb -sacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria