Declension table of ?sacitta

Deva

NeuterSingularDualPlural
Nominativesacittam sacitte sacittāni
Vocativesacitta sacitte sacittāni
Accusativesacittam sacitte sacittāni
Instrumentalsacittena sacittābhyām sacittaiḥ
Dativesacittāya sacittābhyām sacittebhyaḥ
Ablativesacittāt sacittābhyām sacittebhyaḥ
Genitivesacittasya sacittayoḥ sacittānām
Locativesacitte sacittayoḥ sacitteṣu

Compound sacitta -

Adverb -sacittam -sacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria