Declension table of ?sacitta

Deva

MasculineSingularDualPlural
Nominativesacittaḥ sacittau sacittāḥ
Vocativesacitta sacittau sacittāḥ
Accusativesacittam sacittau sacittān
Instrumentalsacittena sacittābhyām sacittaiḥ sacittebhiḥ
Dativesacittāya sacittābhyām sacittebhyaḥ
Ablativesacittāt sacittābhyām sacittebhyaḥ
Genitivesacittasya sacittayoḥ sacittānām
Locativesacitte sacittayoḥ sacitteṣu

Compound sacitta -

Adverb -sacittam -sacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria