Declension table of ?sacitka

Deva

MasculineSingularDualPlural
Nominativesacitkaḥ sacitkau sacitkāḥ
Vocativesacitka sacitkau sacitkāḥ
Accusativesacitkam sacitkau sacitkān
Instrumentalsacitkena sacitkābhyām sacitkaiḥ sacitkebhiḥ
Dativesacitkāya sacitkābhyām sacitkebhyaḥ
Ablativesacitkāt sacitkābhyām sacitkebhyaḥ
Genitivesacitkasya sacitkayoḥ sacitkānām
Locativesacitke sacitkayoḥ sacitkeṣu

Compound sacitka -

Adverb -sacitkam -sacitkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria