Declension table of ?sacit

Deva

NeuterSingularDualPlural
Nominativesacit sacitī sacinti
Vocativesacit sacitī sacinti
Accusativesacit sacitī sacinti
Instrumentalsacitā sacidbhyām sacidbhiḥ
Dativesacite sacidbhyām sacidbhyaḥ
Ablativesacitaḥ sacidbhyām sacidbhyaḥ
Genitivesacitaḥ sacitoḥ sacitām
Locativesaciti sacitoḥ sacitsu

Compound sacit -

Adverb -sacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria