Declension table of ?sacintā

Deva

FeminineSingularDualPlural
Nominativesacintā sacinte sacintāḥ
Vocativesacinte sacinte sacintāḥ
Accusativesacintām sacinte sacintāḥ
Instrumentalsacintayā sacintābhyām sacintābhiḥ
Dativesacintāyai sacintābhyām sacintābhyaḥ
Ablativesacintāyāḥ sacintābhyām sacintābhyaḥ
Genitivesacintāyāḥ sacintayoḥ sacintānām
Locativesacintāyām sacintayoḥ sacintāsu

Adverb -sacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria