Declension table of ?sacinta

Deva

NeuterSingularDualPlural
Nominativesacintam sacinte sacintāni
Vocativesacinta sacinte sacintāni
Accusativesacintam sacinte sacintāni
Instrumentalsacintena sacintābhyām sacintaiḥ
Dativesacintāya sacintābhyām sacintebhyaḥ
Ablativesacintāt sacintābhyām sacintebhyaḥ
Genitivesacintasya sacintayoḥ sacintānām
Locativesacinte sacintayoḥ sacinteṣu

Compound sacinta -

Adverb -sacintam -sacintāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria