Declension table of sacetana

Deva

NeuterSingularDualPlural
Nominativesacetanam sacetane sacetanāni
Vocativesacetana sacetane sacetanāni
Accusativesacetanam sacetane sacetanāni
Instrumentalsacetanena sacetanābhyām sacetanaiḥ
Dativesacetanāya sacetanābhyām sacetanebhyaḥ
Ablativesacetanāt sacetanābhyām sacetanebhyaḥ
Genitivesacetanasya sacetanayoḥ sacetanānām
Locativesacetane sacetanayoḥ sacetaneṣu

Compound sacetana -

Adverb -sacetanam -sacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria