Declension table of ?sacela

Deva

MasculineSingularDualPlural
Nominativesacelaḥ sacelau sacelāḥ
Vocativesacela sacelau sacelāḥ
Accusativesacelam sacelau sacelān
Instrumentalsacelena sacelābhyām sacelaiḥ sacelebhiḥ
Dativesacelāya sacelābhyām sacelebhyaḥ
Ablativesacelāt sacelābhyām sacelebhyaḥ
Genitivesacelasya sacelayoḥ sacelānām
Locativesacele sacelayoḥ saceleṣu

Compound sacela -

Adverb -sacelam -sacelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria