Declension table of ?saceṣṭa

Deva

NeuterSingularDualPlural
Nominativesaceṣṭam saceṣṭe saceṣṭāni
Vocativesaceṣṭa saceṣṭe saceṣṭāni
Accusativesaceṣṭam saceṣṭe saceṣṭāni
Instrumentalsaceṣṭena saceṣṭābhyām saceṣṭaiḥ
Dativesaceṣṭāya saceṣṭābhyām saceṣṭebhyaḥ
Ablativesaceṣṭāt saceṣṭābhyām saceṣṭebhyaḥ
Genitivesaceṣṭasya saceṣṭayoḥ saceṣṭānām
Locativesaceṣṭe saceṣṭayoḥ saceṣṭeṣu

Compound saceṣṭa -

Adverb -saceṣṭam -saceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria