Declension table of ?saceṣṭa

Deva

MasculineSingularDualPlural
Nominativesaceṣṭaḥ saceṣṭau saceṣṭāḥ
Vocativesaceṣṭa saceṣṭau saceṣṭāḥ
Accusativesaceṣṭam saceṣṭau saceṣṭān
Instrumentalsaceṣṭena saceṣṭābhyām saceṣṭaiḥ saceṣṭebhiḥ
Dativesaceṣṭāya saceṣṭābhyām saceṣṭebhyaḥ
Ablativesaceṣṭāt saceṣṭābhyām saceṣṭebhyaḥ
Genitivesaceṣṭasya saceṣṭayoḥ saceṣṭānām
Locativesaceṣṭe saceṣṭayoḥ saceṣṭeṣu

Compound saceṣṭa -

Adverb -saceṣṭam -saceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria