Declension table of ?saccit

Deva

NeuterSingularDualPlural
Nominativesaccit saccitī saccinti
Vocativesaccit saccitī saccinti
Accusativesaccit saccitī saccinti
Instrumentalsaccitā saccidbhyām saccidbhiḥ
Dativesaccite saccidbhyām saccidbhyaḥ
Ablativesaccitaḥ saccidbhyām saccidbhyaḥ
Genitivesaccitaḥ saccitoḥ saccitām
Locativesacciti saccitoḥ saccitsu

Compound saccit -

Adverb -saccit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria