Declension table of ?saccidātman

Deva

MasculineSingularDualPlural
Nominativesaccidātmā saccidātmānau saccidātmānaḥ
Vocativesaccidātman saccidātmānau saccidātmānaḥ
Accusativesaccidātmānam saccidātmānau saccidātmanaḥ
Instrumentalsaccidātmanā saccidātmabhyām saccidātmabhiḥ
Dativesaccidātmane saccidātmabhyām saccidātmabhyaḥ
Ablativesaccidātmanaḥ saccidātmabhyām saccidātmabhyaḥ
Genitivesaccidātmanaḥ saccidātmanoḥ saccidātmanām
Locativesaccidātmani saccidātmanoḥ saccidātmasu

Compound saccidātma -

Adverb -saccidātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria