Declension table of ?saccidānandaśāstrin

Deva

MasculineSingularDualPlural
Nominativesaccidānandaśāstrī saccidānandaśāstriṇau saccidānandaśāstriṇaḥ
Vocativesaccidānandaśāstrin saccidānandaśāstriṇau saccidānandaśāstriṇaḥ
Accusativesaccidānandaśāstriṇam saccidānandaśāstriṇau saccidānandaśāstriṇaḥ
Instrumentalsaccidānandaśāstriṇā saccidānandaśāstribhyām saccidānandaśāstribhiḥ
Dativesaccidānandaśāstriṇe saccidānandaśāstribhyām saccidānandaśāstribhyaḥ
Ablativesaccidānandaśāstriṇaḥ saccidānandaśāstribhyām saccidānandaśāstribhyaḥ
Genitivesaccidānandaśāstriṇaḥ saccidānandaśāstriṇoḥ saccidānandaśāstriṇām
Locativesaccidānandaśāstriṇi saccidānandaśāstriṇoḥ saccidānandaśāstriṣu

Compound saccidānandaśāstri -

Adverb -saccidānandaśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria