Declension table of ?saccidānandayogīndra

Deva

MasculineSingularDualPlural
Nominativesaccidānandayogīndraḥ saccidānandayogīndrau saccidānandayogīndrāḥ
Vocativesaccidānandayogīndra saccidānandayogīndrau saccidānandayogīndrāḥ
Accusativesaccidānandayogīndram saccidānandayogīndrau saccidānandayogīndrān
Instrumentalsaccidānandayogīndreṇa saccidānandayogīndrābhyām saccidānandayogīndraiḥ saccidānandayogīndrebhiḥ
Dativesaccidānandayogīndrāya saccidānandayogīndrābhyām saccidānandayogīndrebhyaḥ
Ablativesaccidānandayogīndrāt saccidānandayogīndrābhyām saccidānandayogīndrebhyaḥ
Genitivesaccidānandayogīndrasya saccidānandayogīndrayoḥ saccidānandayogīndrāṇām
Locativesaccidānandayogīndre saccidānandayogīndrayoḥ saccidānandayogīndreṣu

Compound saccidānandayogīndra -

Adverb -saccidānandayogīndram -saccidānandayogīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria