Declension table of ?saccidānandasarasvatī

Deva

MasculineSingularDualPlural
Nominativesaccidānandasarasvatīḥ saccidānandasarasvatyā saccidānandasarasvatyaḥ
Vocativesaccidānandasarasvatīḥ saccidānandasarasvati saccidānandasarasvatyā saccidānandasarasvatyaḥ
Accusativesaccidānandasarasvatyam saccidānandasarasvatyā saccidānandasarasvatyaḥ
Instrumentalsaccidānandasarasvatyā saccidānandasarasvatībhyām saccidānandasarasvatībhiḥ
Dativesaccidānandasarasvatye saccidānandasarasvatībhyām saccidānandasarasvatībhyaḥ
Ablativesaccidānandasarasvatyaḥ saccidānandasarasvatībhyām saccidānandasarasvatībhyaḥ
Genitivesaccidānandasarasvatyaḥ saccidānandasarasvatyoḥ saccidānandasarasvatīnām
Locativesaccidānandasarasvatyi saccidānandasarasvatyām saccidānandasarasvatyoḥ saccidānandasarasvatīṣu

Compound saccidānandasarasvati - saccidānandasarasvatī -

Adverb -saccidānandasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria