Declension table of ?saccidānandamaya

Deva

NeuterSingularDualPlural
Nominativesaccidānandamayam saccidānandamaye saccidānandamayāni
Vocativesaccidānandamaya saccidānandamaye saccidānandamayāni
Accusativesaccidānandamayam saccidānandamaye saccidānandamayāni
Instrumentalsaccidānandamayena saccidānandamayābhyām saccidānandamayaiḥ
Dativesaccidānandamayāya saccidānandamayābhyām saccidānandamayebhyaḥ
Ablativesaccidānandamayāt saccidānandamayābhyām saccidānandamayebhyaḥ
Genitivesaccidānandamayasya saccidānandamayayoḥ saccidānandamayānām
Locativesaccidānandamaye saccidānandamayayoḥ saccidānandamayeṣu

Compound saccidānandamaya -

Adverb -saccidānandamayam -saccidānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria