Declension table of ?saccidānandamaya

Deva

MasculineSingularDualPlural
Nominativesaccidānandamayaḥ saccidānandamayau saccidānandamayāḥ
Vocativesaccidānandamaya saccidānandamayau saccidānandamayāḥ
Accusativesaccidānandamayam saccidānandamayau saccidānandamayān
Instrumentalsaccidānandamayena saccidānandamayābhyām saccidānandamayaiḥ saccidānandamayebhiḥ
Dativesaccidānandamayāya saccidānandamayābhyām saccidānandamayebhyaḥ
Ablativesaccidānandamayāt saccidānandamayābhyām saccidānandamayebhyaḥ
Genitivesaccidānandamayasya saccidānandamayayoḥ saccidānandamayānām
Locativesaccidānandamaye saccidānandamayayoḥ saccidānandamayeṣu

Compound saccidānandamaya -

Adverb -saccidānandamayam -saccidānandamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria