Declension table of ?saccidānandacāṭu

Deva

MasculineSingularDualPlural
Nominativesaccidānandacāṭuḥ saccidānandacāṭū saccidānandacāṭavaḥ
Vocativesaccidānandacāṭo saccidānandacāṭū saccidānandacāṭavaḥ
Accusativesaccidānandacāṭum saccidānandacāṭū saccidānandacāṭūn
Instrumentalsaccidānandacāṭunā saccidānandacāṭubhyām saccidānandacāṭubhiḥ
Dativesaccidānandacāṭave saccidānandacāṭubhyām saccidānandacāṭubhyaḥ
Ablativesaccidānandacāṭoḥ saccidānandacāṭubhyām saccidānandacāṭubhyaḥ
Genitivesaccidānandacāṭoḥ saccidānandacāṭvoḥ saccidānandacāṭūnām
Locativesaccidānandacāṭau saccidānandacāṭvoḥ saccidānandacāṭuṣu

Compound saccidānandacāṭu -

Adverb -saccidānandacāṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria