Declension table of ?saccidānandabhāratī

Deva

MasculineSingularDualPlural
Nominativesaccidānandabhāratīḥ saccidānandabhāratyā saccidānandabhāratyaḥ
Vocativesaccidānandabhāratīḥ saccidānandabhārati saccidānandabhāratyā saccidānandabhāratyaḥ
Accusativesaccidānandabhāratyam saccidānandabhāratyā saccidānandabhāratyaḥ
Instrumentalsaccidānandabhāratyā saccidānandabhāratībhyām saccidānandabhāratībhiḥ
Dativesaccidānandabhāratye saccidānandabhāratībhyām saccidānandabhāratībhyaḥ
Ablativesaccidānandabhāratyaḥ saccidānandabhāratībhyām saccidānandabhāratībhyaḥ
Genitivesaccidānandabhāratyaḥ saccidānandabhāratyoḥ saccidānandabhāratīnām
Locativesaccidānandabhāratyi saccidānandabhāratyām saccidānandabhāratyoḥ saccidānandabhāratīṣu

Compound saccidānandabhārati - saccidānandabhāratī -

Adverb -saccidānandabhārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria