Declension table of ?saccidānandā

Deva

FeminineSingularDualPlural
Nominativesaccidānandā saccidānande saccidānandāḥ
Vocativesaccidānande saccidānande saccidānandāḥ
Accusativesaccidānandām saccidānande saccidānandāḥ
Instrumentalsaccidānandayā saccidānandābhyām saccidānandābhiḥ
Dativesaccidānandāyai saccidānandābhyām saccidānandābhyaḥ
Ablativesaccidānandāyāḥ saccidānandābhyām saccidānandābhyaḥ
Genitivesaccidānandāyāḥ saccidānandayoḥ saccidānandānām
Locativesaccidānandāyām saccidānandayoḥ saccidānandāsu

Adverb -saccidānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria