Declension table of saccidānanda

Deva

MasculineSingularDualPlural
Nominativesaccidānandaḥ saccidānandau saccidānandāḥ
Vocativesaccidānanda saccidānandau saccidānandāḥ
Accusativesaccidānandam saccidānandau saccidānandān
Instrumentalsaccidānandena saccidānandābhyām saccidānandaiḥ saccidānandebhiḥ
Dativesaccidānandāya saccidānandābhyām saccidānandebhyaḥ
Ablativesaccidānandāt saccidānandābhyām saccidānandebhyaḥ
Genitivesaccidānandasya saccidānandayoḥ saccidānandānām
Locativesaccidānande saccidānandayoḥ saccidānandeṣu

Compound saccidānanda -

Adverb -saccidānandam -saccidānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria