Declension table of ?sacchūdrāhnika

Deva

NeuterSingularDualPlural
Nominativesacchūdrāhnikam sacchūdrāhnike sacchūdrāhnikāni
Vocativesacchūdrāhnika sacchūdrāhnike sacchūdrāhnikāni
Accusativesacchūdrāhnikam sacchūdrāhnike sacchūdrāhnikāni
Instrumentalsacchūdrāhnikena sacchūdrāhnikābhyām sacchūdrāhnikaiḥ
Dativesacchūdrāhnikāya sacchūdrāhnikābhyām sacchūdrāhnikebhyaḥ
Ablativesacchūdrāhnikāt sacchūdrāhnikābhyām sacchūdrāhnikebhyaḥ
Genitivesacchūdrāhnikasya sacchūdrāhnikayoḥ sacchūdrāhnikānām
Locativesacchūdrāhnike sacchūdrāhnikayoḥ sacchūdrāhnikeṣu

Compound sacchūdrāhnika -

Adverb -sacchūdrāhnikam -sacchūdrāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria