Declension table of ?sacchūdrācāra

Deva

MasculineSingularDualPlural
Nominativesacchūdrācāraḥ sacchūdrācārau sacchūdrācārāḥ
Vocativesacchūdrācāra sacchūdrācārau sacchūdrācārāḥ
Accusativesacchūdrācāram sacchūdrācārau sacchūdrācārān
Instrumentalsacchūdrācāreṇa sacchūdrācārābhyām sacchūdrācāraiḥ sacchūdrācārebhiḥ
Dativesacchūdrācārāya sacchūdrācārābhyām sacchūdrācārebhyaḥ
Ablativesacchūdrācārāt sacchūdrācārābhyām sacchūdrācārebhyaḥ
Genitivesacchūdrācārasya sacchūdrācārayoḥ sacchūdrācārāṇām
Locativesacchūdrācāre sacchūdrācārayoḥ sacchūdrācāreṣu

Compound sacchūdrācāra -

Adverb -sacchūdrācāram -sacchūdrācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria