Declension table of ?sacchīla

Deva

NeuterSingularDualPlural
Nominativesacchīlam sacchīle sacchīlāni
Vocativesacchīla sacchīle sacchīlāni
Accusativesacchīlam sacchīle sacchīlāni
Instrumentalsacchīlena sacchīlābhyām sacchīlaiḥ
Dativesacchīlāya sacchīlābhyām sacchīlebhyaḥ
Ablativesacchīlāt sacchīlābhyām sacchīlebhyaḥ
Genitivesacchīlasya sacchīlayoḥ sacchīlānām
Locativesacchīle sacchīlayoḥ sacchīleṣu

Compound sacchīla -

Adverb -sacchīlam -sacchīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria