Declension table of ?sacchedā

Deva

FeminineSingularDualPlural
Nominativesacchedā sacchede sacchedāḥ
Vocativesacchede sacchede sacchedāḥ
Accusativesacchedām sacchede sacchedāḥ
Instrumentalsacchedayā sacchedābhyām sacchedābhiḥ
Dativesacchedāyai sacchedābhyām sacchedābhyaḥ
Ablativesacchedāyāḥ sacchedābhyām sacchedābhyaḥ
Genitivesacchedāyāḥ sacchedayoḥ sacchedānām
Locativesacchedāyām sacchedayoḥ sacchedāsu

Adverb -sacchedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria