Declension table of ?saccheda

Deva

NeuterSingularDualPlural
Nominativesacchedam sacchede sacchedāni
Vocativesaccheda sacchede sacchedāni
Accusativesacchedam sacchede sacchedāni
Instrumentalsacchedena sacchedābhyām sacchedaiḥ
Dativesacchedāya sacchedābhyām sacchedebhyaḥ
Ablativesacchedāt sacchedābhyām sacchedebhyaḥ
Genitivesacchedasya sacchedayoḥ sacchedānām
Locativesacchede sacchedayoḥ sacchedeṣu

Compound saccheda -

Adverb -sacchedam -sacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria