Declension table of ?sacchandoma

Deva

MasculineSingularDualPlural
Nominativesacchandomaḥ sacchandomau sacchandomāḥ
Vocativesacchandoma sacchandomau sacchandomāḥ
Accusativesacchandomam sacchandomau sacchandomān
Instrumentalsacchandomena sacchandomābhyām sacchandomaiḥ sacchandomebhiḥ
Dativesacchandomāya sacchandomābhyām sacchandomebhyaḥ
Ablativesacchandomāt sacchandomābhyām sacchandomebhyaḥ
Genitivesacchandomasya sacchandomayoḥ sacchandomānām
Locativesacchandome sacchandomayoḥ sacchandomeṣu

Compound sacchandoma -

Adverb -sacchandomam -sacchandomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria