Declension table of ?sacchandasya

Deva

NeuterSingularDualPlural
Nominativesacchandasyam sacchandasye sacchandasyāni
Vocativesacchandasya sacchandasye sacchandasyāni
Accusativesacchandasyam sacchandasye sacchandasyāni
Instrumentalsacchandasyena sacchandasyābhyām sacchandasyaiḥ
Dativesacchandasyāya sacchandasyābhyām sacchandasyebhyaḥ
Ablativesacchandasyāt sacchandasyābhyām sacchandasyebhyaḥ
Genitivesacchandasyasya sacchandasyayoḥ sacchandasyānām
Locativesacchandasye sacchandasyayoḥ sacchandasyeṣu

Compound sacchandasya -

Adverb -sacchandasyam -sacchandasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria