Declension table of ?sacchandā

Deva

FeminineSingularDualPlural
Nominativesacchandā sacchande sacchandāḥ
Vocativesacchande sacchande sacchandāḥ
Accusativesacchandām sacchande sacchandāḥ
Instrumentalsacchandayā sacchandābhyām sacchandābhiḥ
Dativesacchandāyai sacchandābhyām sacchandābhyaḥ
Ablativesacchandāyāḥ sacchandābhyām sacchandābhyaḥ
Genitivesacchandāyāḥ sacchandayoḥ sacchandānām
Locativesacchandāyām sacchandayoḥ sacchandāsu

Adverb -sacchandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria