Declension table of ?sacchalā

Deva

FeminineSingularDualPlural
Nominativesacchalā sacchale sacchalāḥ
Vocativesacchale sacchale sacchalāḥ
Accusativesacchalām sacchale sacchalāḥ
Instrumentalsacchalayā sacchalābhyām sacchalābhiḥ
Dativesacchalāyai sacchalābhyām sacchalābhyaḥ
Ablativesacchalāyāḥ sacchalābhyām sacchalābhyaḥ
Genitivesacchalāyāḥ sacchalayoḥ sacchalānām
Locativesacchalāyām sacchalayoḥ sacchalāsu

Adverb -sacchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria