Declension table of ?sacchadis

Deva

MasculineSingularDualPlural
Nominativesacchadiḥ sacchadiṣau sacchadiṣaḥ
Vocativesacchadiḥ sacchadiṣau sacchadiṣaḥ
Accusativesacchadiṣam sacchadiṣau sacchadiṣaḥ
Instrumentalsacchadiṣā sacchadirbhyām sacchadirbhiḥ
Dativesacchadiṣe sacchadirbhyām sacchadirbhyaḥ
Ablativesacchadiṣaḥ sacchadirbhyām sacchadirbhyaḥ
Genitivesacchadiṣaḥ sacchadiṣoḥ sacchadiṣām
Locativesacchadiṣi sacchadiṣoḥ sacchadiḥṣu

Compound sacchadis -

Adverb -sacchadis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria