Declension table of ?sacchāya

Deva

NeuterSingularDualPlural
Nominativesacchāyam sacchāye sacchāyāni
Vocativesacchāya sacchāye sacchāyāni
Accusativesacchāyam sacchāye sacchāyāni
Instrumentalsacchāyena sacchāyābhyām sacchāyaiḥ
Dativesacchāyāya sacchāyābhyām sacchāyebhyaḥ
Ablativesacchāyāt sacchāyābhyām sacchāyebhyaḥ
Genitivesacchāyasya sacchāyayoḥ sacchāyānām
Locativesacchāye sacchāyayoḥ sacchāyeṣu

Compound sacchāya -

Adverb -sacchāyam -sacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria