Declension table of ?sacchāya

Deva

MasculineSingularDualPlural
Nominativesacchāyaḥ sacchāyau sacchāyāḥ
Vocativesacchāya sacchāyau sacchāyāḥ
Accusativesacchāyam sacchāyau sacchāyān
Instrumentalsacchāyena sacchāyābhyām sacchāyaiḥ sacchāyebhiḥ
Dativesacchāyāya sacchāyābhyām sacchāyebhyaḥ
Ablativesacchāyāt sacchāyābhyām sacchāyebhyaḥ
Genitivesacchāyasya sacchāyayoḥ sacchāyānām
Locativesacchāye sacchāyayoḥ sacchāyeṣu

Compound sacchāya -

Adverb -sacchāyam -sacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria